Original

कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ ४ ॥

Segmented

कर्मेन्द्रियाणाम् सर्वेषाम् विद्या बुद्धीन्द्रियम् स्मृतम् बुद्धीन्द्रियाणाम् च तथा विशेषा इति नः श्रुतम्

Analysis

Word Lemma Parse
कर्मेन्द्रियाणाम् कर्मेन्द्रिय pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
विद्या विद्या pos=n,g=f,c=1,n=s
बुद्धीन्द्रियम् बुद्धीन्द्रिय pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
बुद्धीन्द्रियाणाम् बुद्धीन्द्रिय pos=n,g=n,c=6,n=p
pos=i
तथा तथा pos=i
विशेषा विशेष pos=n,g=m,c=1,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part