Original

अनेन साम्यं यास्यामि नानयाहमचेतसा ।क्षमं मम सहानेन नैकत्वमनया सह ।एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ॥ ३८ ॥

Segmented

अनेन साम्यम् यास्यामि न अनया अहम् अचेतसा क्षमम् मम सह अनेन न एकत्वम् अनया सह एवम् परम-सम्बोधात् पञ्चविंशो ऽनुबुद्धवान्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
साम्यम् साम्य pos=n,g=n,c=2,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
pos=i
अनया इदम् pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अचेतसा अचेतस् pos=a,g=f,c=3,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सह सह pos=i
अनेन इदम् pos=n,g=n,c=3,n=s
pos=i
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
अनया इदम् pos=n,g=f,c=3,n=s
सह सह pos=i
एवम् एवम् pos=i
परम परम pos=a,comp=y
सम्बोधात् सम्बोध pos=n,g=m,c=5,n=s
पञ्चविंशो पञ्चविंश pos=a,g=m,c=1,n=s
ऽनुबुद्धवान् अनुबुध् pos=va,g=m,c=1,n=s,f=part