Original

न ममात्रानया कार्यमहंकारकृतात्मया ।आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ।इदानीमेष बुद्धोऽस्मि निर्ममो निरहंकृतः ॥ ३६ ॥

Segmented

न मे अत्र अनया कार्यम् आत्मानम् बहुधा कृत्वा या इयम् भूयो युनक्ति माम् इदानीम् एष बुद्धो ऽस्मि निर्ममो निरहंकृतः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अनया इदम् pos=n,g=f,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
कृत्वा कृ pos=vi
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भूयो भूयस् pos=i
युनक्ति युज् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इदानीम् इदानीम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
बुद्धो बुध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
निर्ममो निर्मम pos=a,g=m,c=1,n=s
निरहंकृतः निरहंकृत pos=a,g=m,c=1,n=s