Original

प्रकृतेरनयत्वेन तासु तास्विह योनिषु ।निर्ममस्य ममत्वेन किं कृतं तासु तासु च ।योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा ॥ ३५ ॥

Segmented

प्रकृतेः अनयत्वेन तासु इह तास्विह निर्ममस्य ममत्वेन किम् कृतम् तासु तासु च वर्तमानेन नष्ट-संज्ञा चेतसा

Analysis

Word Lemma Parse
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
अनयत्वेन तद् pos=n,g=f,c=7,n=p
तासु तद् pos=n,g=f,c=7,n=p
इह इह pos=i
तास्विह योनि pos=n,g=f,c=7,n=p
निर्ममस्य निर्मम pos=a,g=m,c=6,n=s
ममत्वेन ममत्व pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तासु तद् pos=n,g=f,c=7,n=p
तासु तद् pos=n,g=f,c=7,n=p
pos=i
वर्तमानेन वृत् pos=va,g=m,c=3,n=s,f=part
नष्ट नश् pos=va,comp=y,f=part
संज्ञा संज्ञा pos=n,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s