Original

न चायमपराधोऽस्या अपराधो ह्ययं मम ।योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ ३३ ॥

Segmented

न च अयम् अपराधो ऽस्या अपराधो हि अयम् मम यो ऽहम् अत्र अभवम् सक्तः पराङ्मुखम् उपस्थितः

Analysis

Word Lemma Parse
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अपराधो अपराध pos=n,g=m,c=1,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
अपराधो अपराध pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
अभवम् भू pos=v,p=1,n=s,l=lan
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part