Original

सहवासं न यास्यामि कालमेतद्धि वञ्चनात् ।वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया ॥ ३२ ॥

Segmented

सहवासम् न यास्यामि कालम् एतत् हि वञ्चनात् वञ्चितो अस्मि अनया यत् हि निर्विकारो विकारया

Analysis

Word Lemma Parse
सहवासम् सहवास pos=n,g=m,c=2,n=s
pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
कालम् काल pos=n,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
वञ्चनात् वञ्चन pos=n,g=n,c=5,n=s
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अनया इदम् pos=n,g=f,c=3,n=s
यत् यत् pos=i
हि हि pos=i
निर्विकारो निर्विकार pos=a,g=m,c=1,n=s
विकारया विकार pos=a,g=f,c=3,n=s