Original

समानयानया चेह सहवासमहं कथम् ।गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥ ३१ ॥

Segmented

समान्या अनया च इह सहवासम् अहम् कथम् गच्छामि अबुद्ध-भाव-त्वात् एष इदानीम् स्थिरो भवे

Analysis

Word Lemma Parse
समान्या समान pos=a,g=f,c=3,n=s
अनया इदम् pos=n,g=f,c=3,n=s
pos=i
इह इह pos=i
सहवासम् सहवास pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
अबुद्ध अबुद्ध pos=a,comp=y
भाव भाव pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एष एतद् pos=n,g=m,c=1,n=s
इदानीम् इदानीम् pos=i
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भवे भू pos=v,p=1,n=s,l=lat