Original

अनयाहं वशीभूतः कालमेतं न बुद्धवान् ।उच्चमध्यमनीचानां तामहं कथमावसे ॥ ३० ॥

Segmented

अनया अहम् वशीभूतः कालम् एतम् न बुद्धवान् उच्च-मध्यम-नीचानाम् ताम् अहम् कथम् आवसे

Analysis

Word Lemma Parse
अनया इदम् pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
वशीभूतः वशीभू pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
pos=i
बुद्धवान् बुध् pos=va,g=m,c=1,n=s,f=part
उच्च उच्च pos=a,comp=y
मध्यम मध्यम pos=a,comp=y
नीचानाम् नीच pos=a,g=m,c=6,n=p
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
आवसे आवस् pos=v,p=1,n=s,l=lat