Original

परस्परमविद्यां वै तन्निबोधानुपूर्वशः ।यथोक्तमृषिभिस्तात सांख्यस्यास्य निदर्शनम् ॥ ३ ॥

Segmented

परस्परम् अविद्याम् वै तत् निबोध अनुपूर्वशस् यथोक्तम् ऋषिभिः तात सांख्यस्य अस्य निदर्शनम्

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=n,c=2,n=s
अविद्याम् अविद्या pos=n,g=f,c=2,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
अनुपूर्वशस् अनुपूर्वशस् pos=i
यथोक्तम् यथोक्तम् pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
सांख्यस्य सांख्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s