Original

योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् ।ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥ २९ ॥

Segmented

यो ऽहम् अज्ञान-संमोहात् अज्ञया सम्प्रवृत्तवान् स सङ्गया अहम् निःसङ्गः स्थितः कालम् इमम् तु अहम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अज्ञान अज्ञान pos=n,comp=y
संमोहात् सम्मोह pos=n,g=m,c=5,n=s
अज्ञया अज्ञ pos=a,g=f,c=3,n=s
सम्प्रवृत्तवान् सम्प्रवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
सङ्गया सङ्ग pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
निःसङ्गः निःसङ्ग pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s