Original

अयमत्र भवेद्बन्धुरनेन सह मोक्षणम् ।साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम् ॥ २७ ॥

Segmented

अयम् अत्र भवेद् बन्धुः अनेन सह मोक्षणम् साम्यम् एकत्वम् आयातो यादृशः तादृशः तु अहम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
बन्धुः बन्धु pos=n,g=m,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
सह सह pos=i
मोक्षणम् मोक्षण pos=n,g=n,c=1,n=s
साम्यम् साम्य pos=n,g=n,c=2,n=s
एकत्वम् एकत्व pos=n,g=n,c=2,n=s
आयातो आया pos=va,g=m,c=1,n=s,f=part
यादृशः यादृश pos=a,g=m,c=1,n=s
तादृशः तादृश pos=a,g=m,c=1,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s