Original

ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः ।अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ २६ ॥

Segmented

मे अस्तु धिग् अबुद्धस्य यो ऽहम् मग्नम् इमम् पुनः अनुवर्तय् मोहात् अन्यम् अन्यम् जनात् जनम्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
धिग् धिक् pos=i
अबुद्धस्य अबुद्ध pos=a,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अनुवर्तय् अनुवर्तय् pos=va,g=m,c=1,n=s,f=part
मोहात् मोह pos=n,g=m,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
जनात् जन pos=n,g=m,c=5,n=s
जनम् जन pos=n,g=m,c=2,n=s