Original

मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते ।आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ॥ २५ ॥

Segmented

मत्स्यो अन्य-त्वम् यथा अज्ञानात् उदकात् न अभिमन्यते आत्मानम् तद्वद् अज्ञानाद् अन्य-त्वम् च एव वेद्मि अहम्

Analysis

Word Lemma Parse
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
अन्य अन्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
यथा यथा pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
उदकात् उदक pos=n,g=n,c=5,n=s
pos=i
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद्वद् तद्वत् pos=i
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
अन्य अन्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s