Original

अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ २४ ॥

Segmented

अहम् एव हि संमोहाद् अन्यम् अन्यम् जनात् जनम् मत्स्यो यथा उदक-ज्ञानात् अनुवर्तितवान् इह

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
हि हि pos=i
संमोहाद् सम्मोह pos=n,g=m,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
जनात् जन pos=n,g=m,c=5,n=s
जनम् जन pos=n,g=m,c=2,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
यथा यथा pos=i
उदक उदक pos=n,comp=y
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
अनुवर्तितवान् अनुवर्तय् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i