Original

किं मया कृतमेतावद्योऽहं कालमिमं जनम् ।मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा ॥ २३ ॥

Segmented

किम् मया कृतम् एतावद् यो ऽहम् कालम् इमम् जनम् मत्स्यो जालम् हि अविज्ञानात् अनुवर्तय् तथा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतावद् एतावत् pos=a,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
जालम् जाल pos=n,g=n,c=2,n=s
हि हि pos=i
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
अनुवर्तय् अनुवर्तय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i