Original

यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।पश्यते चापरं पश्यं तदा पश्यन्न संज्वरेत् ॥ २२ ॥

Segmented

यदा तु गुण-जालम् तत् प्राकृतम् विजुगुप्सते पश्यते च अपरम् पश्यम् तदा पश्यन् न संज्वरेत्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
गुण गुण pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राकृतम् प्राकृत pos=a,g=n,c=2,n=s
विजुगुप्सते विजुगुप्स् pos=v,p=3,n=s,l=lat
पश्यते पश् pos=v,p=3,n=s,l=lat
pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
पश्यम् पश्य pos=a,g=n,c=2,n=s
तदा तदा pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin