Original

तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत् ।प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते ॥ २१ ॥

Segmented

तदा एष अन्य-त्व-ताम् एति न च मिश्र-त्वम् आव्रजेत् प्रकृत्या च एव राज-इन्द्र न मिश्रः अन्यः च दृश्यते

Analysis

Word Lemma Parse
तदा तदा pos=i
एष एतद् pos=n,g=m,c=1,n=s
अन्य अन्य pos=n,comp=y
त्व त्व pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
pos=i
pos=i
मिश्र मिश्र pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
मिश्रः मिश्र pos=a,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat