Original

तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २० ॥

Segmented

तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् अन्यो ऽहम् अन्या इयम् इति यदा बुध्यति बुद्धिमान्

Analysis

Word Lemma Parse
तदा तदा pos=i
विशुद्धो विशुध् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
परिवर्जनात् परिवर्जन pos=n,g=n,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
यदा यदा pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s