Original

अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै ।सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् ॥ २ ॥

Segmented

अविद्याम् आहुः अव्यक्तम् सर्ग-प्रलय-धर्मिन् वै सर्ग-प्रलय-निर्मुक्तम् विद्याम् वै पञ्चविंशकम्

Analysis

Word Lemma Parse
अविद्याम् अविद्या pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=n,c=2,n=s
वै वै pos=i
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
निर्मुक्तम् निर्मुच् pos=va,g=m,c=2,n=s,f=part
विद्याम् विद्या pos=n,g=f,c=2,n=s
वै वै pos=i
पञ्चविंशकम् पञ्चविंशक pos=a,g=m,c=2,n=s