Original

क्षरो भवत्येष यदा तदा गुणवतीमथ ।प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः ॥ १९ ॥

Segmented

क्षरो भवति एष यदा तदा गुणवतीम् अथ प्रकृतिम् तु अभिजानाति निर्गुण-त्वम् तथा आत्मनः

Analysis

Word Lemma Parse
क्षरो क्षर pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
यदा यदा pos=i
तदा तदा pos=i
गुणवतीम् गुणवत् pos=a,g=f,c=2,n=s
अथ अथ pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
तु तु pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
निर्गुण निर्गुण pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s