Original

तदाक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता ।निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् ॥ १७ ॥

Segmented

तदा अक्षर-त्वम् प्रकृतिः गच्छते गुण-संज्ञिता निर्गुण-त्वम् च वैदेह गुणेषु प्रतिवर्तनात्

Analysis

Word Lemma Parse
तदा तदा pos=i
अक्षर अक्षर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
गच्छते गम् pos=v,p=3,n=s,l=lat
गुण गुण pos=n,comp=y
संज्ञिता संज्ञित pos=a,g=f,c=1,n=s
निर्गुण निर्गुण pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
वैदेह वैदेह pos=n,g=m,c=8,n=s
गुणेषु गुण pos=n,g=m,c=7,n=p
प्रतिवर्तनात् प्रतिवर्तन pos=n,g=n,c=5,n=s