Original

गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् ।क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते ॥ १६ ॥

Segmented

गुणा गुणेषु लीयन्ते तदा एका प्रकृतिः भवेत् क्षेत्रज्ञो ऽपि यदा तात तद्-क्षेत्रे सम्प्रलीयते

Analysis

Word Lemma Parse
गुणा गुण pos=n,g=m,c=1,n=p
गुणेषु गुण pos=n,g=m,c=7,n=p
लीयन्ते ली pos=v,p=3,n=p,l=lat
तदा तदा pos=i
एका एक pos=n,g=f,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यदा यदा pos=i
तात तात pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
सम्प्रलीयते सम्प्रली pos=v,p=3,n=s,l=lat