Original

गुणानां महदादीनामुत्पद्यति परस्परम् ।अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥ १४ ॥

Segmented

गुणानाम् महत्-आदीनाम् उत्पद्यति परस्परम् अधिष्ठानात् क्षेत्रम् आहुः एतत् तत् पञ्चविंशकम्

Analysis

Word Lemma Parse
गुणानाम् गुण pos=n,g=m,c=6,n=p
महत् महन्त् pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
उत्पद्यति उत्पद् pos=v,p=3,n=s,l=lat
परस्परम् परस्पर pos=n,g=n,c=2,n=s
अधिष्ठानात् अधिष्ठान pos=n,g=n,c=5,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पञ्चविंशकम् पञ्चविंशक pos=a,g=n,c=2,n=s