Original

सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम् ।तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ १३ ॥

Segmented

सर्ग-प्रलय-धर्मिन्-त्वात् अव्यक्तम् प्राहुः अक्षरम् तद् एतद् गुण-सर्गाय विकुर्वाणम् पुनः पुनः

Analysis

Word Lemma Parse
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
धर्मिन् धर्मिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
गुण गुण pos=n,comp=y
सर्गाय सर्ग pos=n,g=m,c=4,n=s
विकुर्वाणम् विकृ pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i