Original

अनादिनिधनावेतावुभावेवेश्वरौ मतौ ।तत्त्वसंज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः ॥ १२ ॥

Segmented

अनादि-निधनौ एतौ उभौ एव ईश्वरौ मतौ तत्त्व-सञ्ज्ञौ उभौ एतौ प्रोच्येते ज्ञान-चिन्तकैः

Analysis

Word Lemma Parse
अनादि अनादि pos=a,comp=y
निधनौ निधन pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एव एव pos=i
ईश्वरौ ईश्वर pos=n,g=m,c=1,n=d
मतौ मन् pos=va,g=m,c=1,n=d,f=part
तत्त्व तत्त्व pos=n,comp=y
सञ्ज्ञौ संज्ञा pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
प्रोच्येते प्रवच् pos=v,p=3,n=d,l=lat
ज्ञान ज्ञान pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p