Original

उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ ।कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः ॥ ११ ॥

Segmented

उभौ एतौ क्षरौ उक्तौ उभौ एतौ च न क्षरौ कारणम् तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
क्षरौ क्षर pos=a,g=m,c=1,n=d
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
pos=i
pos=i
क्षरौ क्षर pos=a,g=m,c=1,n=d
कारणम् कारण pos=n,g=n,c=2,n=s
तु तु pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
ख्यातौ ख्या pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s