Original

विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः ।अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ १० ॥

Segmented

विद्या-अविद्या-अर्थ-तत्त्वेन मया उक्तम् ते विशेषतः अक्षरम् च क्षरम् च एव यद् उक्तम् तत् निबोध मे

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
अविद्या अविद्या pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
विशेषतः विशेषतः pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
क्षरम् क्षर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s