Original

वसिष्ठ उवाच ।सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम ।विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ १ ॥

Segmented

वसिष्ठ उवाच साङ्ख्य-दर्शनम् एतावद् उक्तम् ते नृप-सत्तम विद्या-अविद्ये तु इदानीम् मे त्वम् निबोध अनुपूर्वशस्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
साङ्ख्य सांख्य pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
एतावद् एतावत् pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
विद्या विद्या pos=n,comp=y
अविद्ये अविद्या pos=n,g=f,c=2,n=d
तु तु pos=i
इदानीम् इदानीम् pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
अनुपूर्वशस् अनुपूर्वशस् pos=i