Original

मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप ।त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ॥ ९ ॥

Segmented

मूत्र-उत्सर्गे पुरीषे च भोजने च नराधिप त्रि-कालम् न अभियुञ्जीत शेषम् युञ्जीत तत्परः

Analysis

Word Lemma Parse
मूत्र मूत्र pos=n,comp=y
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
पुरीषे पुरीष pos=n,g=n,c=7,n=s
pos=i
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
त्रि त्रि pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
अभियुञ्जीत अभियुज् pos=v,p=3,n=s,l=vidhilin
शेषम् शेष pos=n,g=m,c=2,n=s
युञ्जीत युज् pos=v,p=3,n=s,l=vidhilin
तत्परः तत्पर pos=a,g=m,c=1,n=s