Original

योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ॥ ७ ॥

Segmented

योग-कृत्यम् तु योगानाम् ध्यानम् एव परम् बलम् तत् च अपि द्विविधम् ध्यानम् आहुः वेद-विदः जनाः

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
तु तु pos=i
योगानाम् योग pos=n,g=m,c=6,n=p
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
द्विविधम् द्विविध pos=a,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p