Original

विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।सांख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ॥ ५ ॥

Segmented

विद्या-अविद्ये च भगवन्न् अक्षरम् क्षरम् एव च सांख्यम् योगम् च कार्त्स्न्येन पृथक् च एव अपृथक् च ह

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
अविद्ये अविद्या pos=n,g=f,c=2,n=d
pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
क्षरम् क्षर pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
पृथक् पृथक् pos=i
pos=i
एव एव pos=i
अपृथक् अपृथक् pos=i
pos=i
pos=i