Original

सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।य एनमभिजानन्ति न भयं तेषु विद्यते ॥ ४९ ॥

Segmented

सर्वम् अव्यक्तम् इति उक्तम् असर्वः पञ्चविंशकः य एनम् अभिजानन्ति न भयम् तेषु विद्यते

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
असर्वः असर्व pos=a,g=m,c=1,n=s
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
pos=i
भयम् भय pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat