Original

पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम् ।तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ ४७ ॥

Segmented

पश्येरन्न् एक-मतयः न सम्यक् तेषु दर्शनम् ते ऽव्यक्तम् प्रतिपद्यन्ते पुनः पुनः अरिंदम

Analysis

Word Lemma Parse
पश्येरन्न् पश् pos=v,p=3,n=p,l=vidhilin
एक एक pos=n,comp=y
मतयः मति pos=n,g=m,c=1,n=p
pos=i
सम्यक् सम्यक् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
प्रतिपद्यन्ते प्रतिपद् pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s