Original

न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः ।विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् ॥ ४६ ॥

Segmented

न तु एवम् वर्तमानानाम् आवृत्तिः विद्यते पुनः विद्यते अक्षर-भाव-त्वात् अपरस्परम् अव्ययम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एवम् एवम् pos=i
वर्तमानानाम् वृत् pos=va,g=m,c=6,n=p,f=part
आवृत्तिः आवृत्ति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अक्षर अक्षर pos=a,comp=y
भाव भाव pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अपरस्परम् अपरस्पर pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s