Original

सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ॥ ४५ ॥

Segmented

सम्यङ् निदर्शनम् नाम प्रत्यक्षम् प्रकृतेः तथा गुण-तत्त्वानि अथ एतानि निर्गुणो अन्यः तथा भवेत्

Analysis

Word Lemma Parse
सम्यङ् सम्यक् pos=i
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
नाम नाम pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
तथा तथा pos=i
गुण गुण pos=n,comp=y
तत्त्वानि तत्त्व pos=n,g=n,c=1,n=p
अथ अथ pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin