Original

सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ ४४ ॥

Segmented

सम्यग् दर्शनम् एतावद् भाषितम् तव तत्त्वतः एवम् एतद् विजानन्तः साम्य-ताम् प्रतियान्ति उत

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
एतावद् एतावत् pos=a,g=n,c=1,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
विजानन्तः विज्ञा pos=va,g=m,c=1,n=p,f=part
साम्य साम्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्रतियान्ति प्रतिया pos=v,p=3,n=p,l=lat
उत उत pos=i