Original

पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः ।यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ॥ ४३ ॥

Segmented

पञ्चविंशो अप्रबुद्ध-आत्मा बुध्यमान इति स्मृतः यदा तु बुध्यते ऽत्मानम् तदा भवति

Analysis

Word Lemma Parse
पञ्चविंशो पञ्चविंश pos=a,g=m,c=1,n=s
अप्रबुद्ध अप्रबुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बुध्यमान बुध् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
तु तु pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
ऽत्मानम् तदा pos=i
तदा भू pos=v,p=3,n=s,l=lat
भवति केवल pos=a,g=m,c=1,n=s