Original

अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् ।अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ ४० ॥

Segmented

अव्यक्तम् क्षेत्रम् इति उक्तम् तथा सत्त्वम् तथा ईश्वरम् अनीश्वरम् अतत्त्वम् च तत्त्वम् तत् पञ्चविंशकम्

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तथा तथा pos=i
ईश्वरम् ईश्वर pos=a,g=n,c=1,n=s
अनीश्वरम् अनीश्वर pos=a,g=n,c=1,n=s
अतत्त्वम् अतत्त्व pos=n,g=n,c=1,n=s
pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पञ्चविंशकम् पञ्चविंशक pos=a,g=n,c=1,n=s