Original

तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ॥ ४ ॥

Segmented

तद् एतत् श्रोतुम् इच्छामि नानात्व-एकत्व-दर्शनम् बुद्धम् अप्रतिबुद्धम् च बुध्यमानम् च तत्त्वतः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
नानात्व नानात्व pos=n,comp=y
एकत्व एकत्व pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
बुद्धम् बुध् pos=va,g=n,c=2,n=s,f=part
अप्रतिबुद्धम् अप्रतिबुद्ध pos=a,g=n,c=2,n=s
pos=i
बुध्यमानम् बुध् pos=va,g=n,c=2,n=s,f=part
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s