Original

अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते ।ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ ३९ ॥

Segmented

अन्यद् एव च ज्ञानम् स्याद् अन्यत् ज्ञेयम् तद् उच्यते ज्ञानम् अव्यक्तम् इति उक्तम् ज्ञेयो वै पञ्चविंशकः

Analysis

Word Lemma Parse
अन्यद् अन्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
वै वै pos=i
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s