Original

अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ॥ ३८ ॥

Segmented

अन्यद् एव च क्षेत्रम् स्याद् अन्यः क्षेत्रज्ञ उच्यते क्षेत्रम् अव्यक्तम् इति उक्तम् ज्ञाता वै पञ्चविंशकः

Analysis

Word Lemma Parse
अन्यद् अन्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ज्ञाता ज्ञातृ pos=a,g=m,c=1,n=s
वै वै pos=i
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s