Original

क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते ।अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ ३७ ॥

Segmented

क्षेत्रम् जानाति च अव्यक्तम् क्षेत्रज्ञ इति च उच्यते पुरे शेते पुरुषः च इति कथ्यते

Analysis

Word Lemma Parse
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
pos=i
अव्यक्तम् अव्यक्त pos=a,g=n,c=2,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
पुरे पुर pos=n,g=n,c=7,n=s
शेते शी pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat