Original

अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ ३६ ॥

Segmented

अधिष्ठाता इति राज-इन्द्र प्रोच्यते यति-सत्तमैः अधिष्ठानाद् अधिष्ठाता क्षेत्राणाम् इति नः श्रुतम्

Analysis

Word Lemma Parse
अधिष्ठाता अधिष्ठातृ pos=a,g=m,c=1,n=s
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
यति यति pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p
अधिष्ठानाद् अधिष्ठान pos=n,g=n,c=5,n=s
अधिष्ठाता अधिष्ठातृ pos=a,g=m,c=1,n=s
क्षेत्राणाम् क्षेत्र pos=n,g=n,c=6,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part