Original

बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् ।तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ॥ ३५ ॥

Segmented

बहुधा आत्मा प्रकुर्वीत प्रकृतिम् प्रसव-आत्मिकाम् तत् च क्षेत्रम् महान् आत्मा पञ्चविंशो ऽधितिष्ठति

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रकुर्वीत प्रकृ pos=v,p=3,n=s,l=vidhilin
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्रसव प्रसव pos=n,comp=y
आत्मिकाम् आत्मक pos=a,g=f,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पञ्चविंशो पञ्चविंश pos=a,g=m,c=1,n=s
ऽधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat