Original

अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ।एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् ।एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ ३४ ॥

Segmented

अधिष्ठातारम् अव्यक्तम् अस्य अपि एतत् निदर्शनम् एकत्वम् च बहुत्वम् च प्रकृतेः अनु एकत्वम् प्रलये च अस्य बहुत्वम् च प्रवर्तनात्

Analysis

Word Lemma Parse
अधिष्ठातारम् अधिष्ठातृ pos=n,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
pos=i
बहुत्वम् बहुत्व pos=n,g=n,c=1,n=s
pos=i
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
अनु अनु pos=i
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
प्रलये प्रलय pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
बहुत्वम् बहुत्व pos=n,g=n,c=1,n=s
pos=i
प्रवर्तनात् प्रवर्तन pos=n,g=n,c=5,n=s