Original

सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम ।एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् ।एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः ॥ ३३ ॥

Segmented

सर्ग-प्रलयः एतावान् प्रकृतेः नृप-सत्तम एकत्वम् प्रलये च अस्य बहु-त्वम् च यदा सृजत् एवम् एव च राज-इन्द्र विज्ञेयम् ज्ञेय-चिन्तकैः

Analysis

Word Lemma Parse
सर्ग सर्ग pos=n,comp=y
प्रलयः प्रलय pos=n,g=m,c=1,n=s
एतावान् एतावत् pos=a,g=m,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
प्रलये प्रलय pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
बहु बहु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
यदा यदा pos=i
सृजत् सृज् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
एव एव pos=i
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p