Original

अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः ।गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ ३२ ॥

Segmented

अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः गुणा गुणेषु सततम् सागरस्य ऊर्मयः यथा

Analysis

Word Lemma Parse
अनुलोमेन अनुलोम pos=a,g=n,c=3,n=s
जायन्ते जन् pos=v,p=3,n=p,l=lat
लीयन्ते ली pos=v,p=3,n=p,l=lat
प्रतिलोमतः प्रतिलोम pos=a,g=n,c=5,n=s
गुणा गुण pos=n,g=m,c=1,n=p
गुणेषु गुण pos=n,g=m,c=7,n=p
सततम् सततम् pos=i
सागरस्य सागर pos=n,g=m,c=6,n=s
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p
यथा यथा pos=i