Original

एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः ।सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः ॥ ३० ॥

Segmented

एतावद् एव तत्त्वानाम् सांख्यम् आहुः मनीषिणः सांख्ये विधि-विधान-ज्ञाः नित्यम् साङ्ख्य-पथे रताः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
एव एव pos=i
तत्त्वानाम् तत्त्व pos=n,g=n,c=6,n=p
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
सांख्ये सांख्य pos=n,g=n,c=7,n=s
विधि विधि pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
साङ्ख्य सांख्य pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part