Original

अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् ।तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ ३ ॥

Segmented

अक्षर-क्षरयोः उक्तम् त्वया यद् अपि कारणम् तद् अपि अस्थिर-बुद्धि-त्वात् प्रनष्टम् इव मे ऽनघ

Analysis

Word Lemma Parse
अक्षर अक्षर pos=a,comp=y
क्षरयोः क्षर pos=a,g=n,c=6,n=d
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अस्थिर अस्थिर pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s