Original

अहंकारस्तु महतस्तृतीयमिति नः श्रुतम् ।पञ्च भूतान्यहंकारादाहुः सांख्यानुदर्शिनः ॥ २८ ॥

Segmented

अहङ्कारः तु महतः तृतीयम् इति नः श्रुतम् पञ्च भूतानि अहंकारात् आहुः साङ्ख्य-अनुदर्शिन्

Analysis

Word Lemma Parse
अहङ्कारः अहंकार pos=n,g=m,c=1,n=s
तु तु pos=i
महतः महन्त् pos=n,g=m,c=5,n=s
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
अहंकारात् अहंकार pos=n,g=m,c=5,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
साङ्ख्य सांख्य pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=1,n=p